
(Relacionado à minha outra perguntaaqui.) Parece que as regras de hifenização poliglossia para sânscrito transliterado por padrão permitem a hifenização após um único caractere. Veja o exemplo, a palavra ulūkādayaḥ
entre a terceira e a quarta linha é hifenizada após apenas um caractere. Como eu poderia mudar isso para, por exemplo, dois personagens?
\documentclass[12pt]{article}
\usepackage{fontspec}
\usepackage{polyglossia}
\setdefaultlanguage{sanskrit}
\newfontfamily\sanskritfont{TeX Gyre Pagella}
\setotherlanguage{english}
\newfontfamily\englishfont{TeX Gyre Pagella}
\begin{document}
asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanād anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta |
\end{document}
Editar: ainda não entendi totalmente. Agora estou tentando reduzir o mínimo de caracteres hifenizáveis em cada extremidade para um:
\documentclass[12pt]{article}
\usepackage{fontspec}
\usepackage{polyglossia}
\tracingparagraphs=1
\setdefaultlanguage{sanskrit}
\setotherlanguage{english}
\PolyglossiaSetup{sanskrit}{
hyphenmins={1,1},
}
\newfontfamily\sanskritfont{TeX Gyre Pagella}
\newfontfamily\englishfont{TeX Gyre Pagella}
\begin{document}
anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase xx paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta |
\end{document}
E obtenha a seguinte saída:
Estou surpreso que ele não hifenize a palavra gerando o \hbox cheio demais, eu esperava khaṇḍya-ta
.
No arquivo de log:
@firstpass
@secondpass
[]\EU1/TeXGyrePagella(0)/m/n/12 anaikāntikatvam a-sa-mbha-vīti cet | yady e-vam
a-rtha-sā-kṣā-tkā-ri-tva-mā-
@\discretionary via @@0 b=12 p=50 d=2984
@@1: line 1.2- t=2984 -> @@0
tra-sye-ndi-rya-va-dā-lo-kā-dhī-na-tvam u-pa-la-bdham iti na sa-nta-mase xx pa-
śye-
@\discretionary via @@1 b=26 p=50 d=13796
@@2: line 2.1- t=16780 -> @@1
yur u-lū-kā-da-yaḥ | a-tha vya-bhi-cā-ra-da-rśa-nād ā-lo-ka-syā-vyā-pa-ka-tvam,
vya-
@\discretionary via @@2 b=56 p=50 d=16856
@@3: line 3.1- t=33636 -> @@2
bhi-cā-ra-śa-ṅkayā ta-rhī-ndri-ya-syāpy a-vyā-pa-ka-tvam | vyā-ptyā śa-ṅkā kha-
ṇḍyata
@ via @@3 b=* p=0 d=*
@@4: line 4.3 t=33636 -> @@3
iti cet | śa-ṅkā-sa-mbha-vād vyā-ptir e-vā-sa-mbha-vinī yadi pra-tha-mata eva v
yā-
@\discretionary via @@4 b=31 p=50 d=4181
@@5: line 5.3- t=37817 -> @@4
ptiḥ, vya-bhi-cāro 'pi na dṛśyeta |
@\par via @@5 b=0 p=-10000 d=*
@@6: line 6.2- t=37817 -> @@5
Posso ver que geralmente não quer hifenizar antes da última sílaba, por que isso acontece?
Responder1
Você pode adicionar
\PolyglossiaSetup{sanskrit}{
hyphenmins={2,3},% default is {1,3}
}
\documentclass[12pt]{article}
\usepackage{fontspec}
\usepackage{polyglossia}
\setdefaultlanguage{sanskrit}
\setotherlanguage{english}
\PolyglossiaSetup{sanskrit}{
hyphenmins={1,3},
}
\newfontfamily\sanskritfont{TeX Gyre Pagella}
\newfontfamily\englishfont{TeX Gyre Pagella}
\begin{document}
asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanād anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta |
\end{document}
Responder2
Esta postagem gerou umproblema no github, que eles fecharam como wontfix. Mas o tópico seguinte mencionou várias soluções alternativas:
- Ligue
\providehyphenmins{sanskrit}{11}
a qualquer momento antes\setdefaultlanguage{sanskrit}
- Defina a macro
\sanskrithyphenmins
como11
(providecommand
antes\setdefaultlanguage{sanskrit}
,renewcommand
depois) - Chamar
\lefthyphenmin=1
\righthyphenmin=1
depois \begin{document}
( \AtBeginDocument
não vai funcionar, o etoolbox AfterEndPreamble
vai). "Mas isso é substituído em qualquer mudança de idioma."
Um exemplo de método 2:
\documentclass{article}
\usepackage[width=4.4in]{geometry}
\usepackage{fontspec}
\usepackage{polyglossia}
\setdefaultlanguage{sanskrit}
\renewcommand*{\sanskrithyphenmins}{11}
\setotherlanguage{english}
\PolyglossiaSetup{sanskrit}{} % still necessary
\begin{document}
anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase xx paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta |
\end{document}
Resultando em: