如何設定連字符的最小字元數?

如何設定連字符的最小字元數?

(與我的另一個問題相關這裡.)似乎音譯梵文的多語言連字符規則默認允許在單個字符後連字符。請參閱範例,ulūkādayaḥ第三行和第四行之間的單字僅在一個字元後用連字符連接。例如,我怎麼才能將其更改為兩個字元?

\documentclass[12pt]{article}

\usepackage{fontspec}
\usepackage{polyglossia}

\setdefaultlanguage{sanskrit}
\newfontfamily\sanskritfont{TeX Gyre Pagella}

\setotherlanguage{english} 
\newfontfamily\englishfont{TeX Gyre Pagella}

\begin{document}

asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanād anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta | 


\end{document}

樣本輸出

編輯:我仍然不完全明白。我現在正在嘗試將兩端的最小可連字元減少為一個:

\documentclass[12pt]{article}

\usepackage{fontspec}
\usepackage{polyglossia}
\tracingparagraphs=1
\setdefaultlanguage{sanskrit}
\setotherlanguage{english}

\PolyglossiaSetup{sanskrit}{
  hyphenmins={1,1},
}

\newfontfamily\sanskritfont{TeX Gyre Pagella}
\newfontfamily\englishfont{TeX Gyre Pagella}

\begin{document}

anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase xx paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta | 


\end{document}

並得到以下輸出:

在此輸入影像描述

我很驚訝它沒有用連字號來產生我所期望的過滿的 \hbox khaṇḍya-ta

在日誌檔中:

@firstpass
@secondpass
[]\EU1/TeXGyrePagella(0)/m/n/12 anaikāntikatvam a-sa-mbha-vīti cet | yady e-vam
 a-rtha-sā-kṣā-tkā-ri-tva-mā-
@\discretionary via @@0 b=12 p=50 d=2984
@@1: line 1.2- t=2984 -> @@0
tra-sye-ndi-rya-va-dā-lo-kā-dhī-na-tvam u-pa-la-bdham iti na sa-nta-mase xx pa-
śye-
@\discretionary via @@1 b=26 p=50 d=13796
@@2: line 2.1- t=16780 -> @@1
yur u-lū-kā-da-yaḥ | a-tha vya-bhi-cā-ra-da-rśa-nād ā-lo-ka-syā-vyā-pa-ka-tvam,
 vya-
@\discretionary via @@2 b=56 p=50 d=16856
@@3: line 3.1- t=33636 -> @@2
bhi-cā-ra-śa-ṅkayā ta-rhī-ndri-ya-syāpy a-vyā-pa-ka-tvam | vyā-ptyā śa-ṅkā kha-
ṇḍyata 
@ via @@3 b=* p=0 d=*
@@4: line 4.3 t=33636 -> @@3
iti cet | śa-ṅkā-sa-mbha-vād vyā-ptir e-vā-sa-mbha-vinī yadi pra-tha-mata eva v
yā-
@\discretionary via @@4 b=31 p=50 d=4181
@@5: line 5.3- t=37817 -> @@4
ptiḥ, vya-bhi-cāro 'pi na dṛśyeta | 
@\par via @@5 b=0 p=-10000 d=*
@@6: line 6.2- t=37817 -> @@5

我可以看到它通常不想在最後一個音節之前連字符,為什麼會這樣呢?

答案1

你可以加

\PolyglossiaSetup{sanskrit}{
  hyphenmins={2,3},% default is {1,3}
}

\documentclass[12pt]{article}

\usepackage{fontspec}
\usepackage{polyglossia}

\setdefaultlanguage{sanskrit}
\setotherlanguage{english}

\PolyglossiaSetup{sanskrit}{
  hyphenmins={1,3},
}

\newfontfamily\sanskritfont{TeX Gyre Pagella}
\newfontfamily\englishfont{TeX Gyre Pagella}

\begin{document}

asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanād anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta | 


\end{document}

在此輸入影像描述

答案2

這篇文章引發了github問題,他們因無法修復而關閉了。但隨後的線程確實提到了幾種解決方法:

  1. \providehyphenmins{sanskrit}{11}提前隨時打電話\setdefaultlanguage{sanskrit}
  2. 將巨集設定\sanskrithyphenmins11providecommand之前\setdefaultlanguage{sanskrit}renewcommand之後)
  3. 稱呼
\lefthyphenmin=1
\righthyphenmin=1

之後\begin{document}\AtBeginDocument不起作用,etoolboxAfterEndPreamble會的)。 “但是任何語言變化都會被覆蓋。”

方法2的例子:

\documentclass{article}

\usepackage[width=4.4in]{geometry}
\usepackage{fontspec}
\usepackage{polyglossia}
\setdefaultlanguage{sanskrit}
\renewcommand*{\sanskrithyphenmins}{11}
\setotherlanguage{english}

\PolyglossiaSetup{sanskrit}{} % still necessary

\begin{document}

anaikāntikatvam asambhavīti cet | yady evam arthasākṣātkāritvamātrasyendiryavadālokādhīnatvam upalabdham iti na santamase xx paśyeyur ulūkādayaḥ | atha vyabhicāradarśanād ālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpy avyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsambhavād vyāptir evāsambhavinī yadi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta | 

\end{document}

導致:

範例的輸出

相關內容